पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । अथ श्राइकालनिर्णयः ॥ पिण्डान्वाहार्यकं श्राद्धं क्षौणे राजनि शस्यते । वासरस्य तृतीयांशे नातिसन्ध्यासमौपतः ॥ ३७ 3 "यदहश्चन्द्रमा न दृश्यते ताममावास्याम् ", "यदहश्चन्द्रमा न दृश्यते ताममावास्यां कुर्वीत" इति सूत्रदूयं गोभिलेयम् । तत्र प्रथममुपवासविधानपरम् । द्वितीयं पिण्डान्वाहार्यादि- विधानपरम् । तत्र पूर्वच चन्द्रानवलोकनं स्वरूपतो विवचितमिति कुहा ग्रहणम्, न सिनौवायाः तस्यां खवालोक्यते चन्द्रमाः । उत्तरतु चन्द्रचयो खच्चते। अतएव न पौनरुक्त्यमित्य भिमंधाय द्वितोयसूत्रार्थं मनसि निधायाह - पिण्डान्वाहार्यकमिति । नन् अस्मिन् सूत्रे कस्मिन् मुहुर्ते अन्वाहार्यादिकं करणीयमिति नोक्रमिति कथं यां इति कात्यायनेन निष्कर्षः कृतः इत्यत ह-तृतौये इति । स्मृत्युक्तापराह्णे इति च । “अपराठे ददाति” “तस्मिन् क्षौणे ददाति" इति श्रुतिरप्यत्र अनुसन्धेया। arti कथमपरातत्वमिति शङ्कायामाह- दिवसस्येति ॥ म केवल स्मृत्यैवापराचस्य पिटकाचवं किं तु श्रुत्यापोत्याह- पूर्वाह इति । “नाति सन्ध्यासमोपतः" इति भाग व्याचष्टे- पञ्चदशेति । अत्र च वक्ष्यमाणं- 24 'मायाहस्लिमुहूर्त: स्यात्तच श्राद्धं न कारयेत् । राम नाम सा ज्ञेया गर्हिता सर्वकर्मस ॥ "