पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । १ न्यायेनापि सदृशमाचे प्राप्ते यत्र सदृशविधिस्तच नियमार्थी विधिः- “ यदि सोमं न विन्देत पूतौकान भिषुणुयात् " इतिवत् । तदास्तामलमतिविस्तरेण । प्रतिनिधितदपवादौ प्रतिनिधिकोव्यां द्रष्टव्यौ । इति प्रतिनिधिनिर्णयः ॥ अथेति । वर्जमिति । अचच- 'अमानुपकल्पयते खादिरान् वा पणन् वा”, खदिरपलाशालाभे-विभौतकति- वकबाधकनौपनिम्बराजवृतमालावर खुद धित्यको विदारलेभातक- वर्ज सर्ववनस्पतीनामिनो यथार्थं स्यात्" इति सूत्रमनुसन्धेयम् । यच द्धित्यपदेन कपित्थं शाला स्लिपदेन कष्टकञ्च विवच्यते इति बोध्यम् ॥ इति प्रतिनिधि निर्णयः ।