पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । तथा ब्रोहियः पुरोडाशस्थार्थे तदा तु यववतीभिः तण्डु- लवतेभिः पुरोडाभ्यान् कुर्वन्ति अन्न चौन माष-मस्वर-कोरक- कोद्रव-कोरदूष-वर्जम् । पुरोडब्यान् पुरोडाशार्थान् वरकश्चौनः कोरकः पौतकुलुत्यः, कोरदूषः जनकोद्रवः तमाच्या प्रतिनिधिः, तदलाभे दधि पयो वा तण्डुल पिष्टानि वाज्याज्यार्थान् कुर्वन्ति ॥ यत्र तृतव्यतिरिक्तमाज्यं विहितं तत्र तलाभे घृतमुपादेयम् । तथाच सूचं- “आज्यं संस्कुरुते सर्पिस्तैलं दधि यवागूश्चे”ति । तथा गोभिलीयं च— घृतं वा यदि वा तैवं पयो वा दधि यावकम् संस्कारयेद्य चैष आज्यशब्दोऽभिधीयते । अत्र च यत्र न्यायतः प्रतिनिधिलाभः, तत्र न्यायमूलतैव । मैत्रायणी यवचनस्य वतुल्याय वेदमूलतैवेति मन्तव्यम् ॥ निधि, नियमादृष्टार्थानां तु प्रतिनिधिरस्त्येव सुमदृशानामपि निषिद्धानां न प्रतिनिधित्वम्, प्रतिनिध्यलाभे प्रतिनिधिसदृशं न ग्टहीतव्यम्, किंतु मुख्यसदृशमेव इत्यादिकं निरूपितमिति सर्वविदितमिमिति तमिममयें मनसि निधाय कुशादिषु केषां प्रतिनिधित्वमित्यमुमर्थं निरूपयति यथेति । वर्जमिति ॥ । अच च – “विशिखानि प्रतिलूना: कुशा बर्हिः”, “उपमूल- कुना: पित्वभ्यः”, “तेषामला भे- शुकवणभरोगौरवलबजमुतवनल- सुण्ठवर्णम्”, इति गोभिलसूत्रं प्रमाणम् ॥ a