पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः | ततस्यायं शास्त्रार्थः - विहितद्रव्यालाभे प्रतिनिधिन्याचलभ्यस्य भूयोऽवयवसाम्येन तत्सदृशद्रव्यस्योपादानं तदलाभे काण्डादिना तत्मादृशस्य तस्याप्यलाभेऽवयवस्येति ॥ यत्तु - मैत्रायणी परिशिष्टं " दक्षिणालाभे मूलानां फलानां दक्षिणां ददाति, नत्वेवं यजेते" ति. न तत्र प्रतिनिधिन्याय: प्रवर्तते । यत्र हि अवघातादिविनष्टानां ब्रोह्यादीनामवयवद्वारा साधनलं तत्रैवावयवसादृश्यादरः, दक्षि णायां तु न तथेति वाचनिकानामेव मूलानां भक्ष्याणां चौपा- दानम् । ततश्चैतदपि वचनं वेदमूलमेवेति । नत्वेवं यजेत इत्यस्य एवं दक्षिणां विना, न यजेतेत्यर्थः ॥ ३४ यथा दर्भास्तरणे काश: प्रतिनिधिः तदभावे पर्वक्तीभि- रोषधीभिः शुकटणशर लुण्ठनल-बल्बजपला कोशौरपवर्जम् ॥ अथेमार्थं पलाशाश्वत्थखादिररौहितकौदुम्बराणां तदलाभे सर्ववनस्पतीनां तिलकधव-नौप-निम्वक पित्य- कोविदार-विभौतक- अमातक-राजवृक्षरक्तक एट किवर्जम् । तिल्बकः श्वेतलोध्रः, राज- वृक्षः प्रियालु: कोविदारः काञ्चनः अवुविचन्वा इति प्रसिद्धः, रक्तः शोणः ॥ KC इति गन्धादिसादृश्येन प्रतिनिधिनिर्णयो नोक्तन्यायमूलक, किंतु 'यदि सोमं न विन्देत पूतौकानभिषुणुयात्" इतिवत् वचनमूलक पैठौनसौति । पूर्वोकमर्थं निष्कर्षयति- एवेत्याह- यत्तु ततश्चेति ॥ षष्टाध्यायतीयादे पूर्वमौमांसायां- "अदृष्टार्थानां न प्रति