पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदीपः । यथोक्तवस्त्वसंपत्तौ ग्राचं तदनुकारि यत् । यवानामिव गोधूमा व्रौहौणामिव शालयः ॥ ब्रोहिद्रव्यालाभे यत्तत्मदृशं तदुपादेयम् । निदर्शनमाह- विहिताना मलाभ गोधूमास्तत्सदृशा उपादौयन्ते । शरत्पक्वषष्टिकादौनामलाभे हैमन्तिकाः शालय उपादीयन्ते । एतच वचनं प्रतिनिष्यंधिकरण न्यायमूलम् अवयवपर्यन्तत्वात् शास्त्रार्थ; यवाऽवयवानां गोधूमेऽपि प्रत्यभिज्ञानादिति । यत्तु पेठोन सिवचन 'काण्डमूल पुष्पप्ररोहसुगन्धादीनां सादृश्यात् प्रतिनिधिं कुर्यात्- सर्वालाभेऽवयवः प्रतिनिधिर्भवती” ति, तत्र गन्धादिमादृश्येन प्रतिनिधिप्रतिपादनं न न्यायमूलं किंतु वेद- मूलमेव । यत्र विहितद्रव्यावयवोपयोगः तत्र हि प्रतिनिधिन्यायः । न काण्डं मूलं प्ररोहोऽकुरथोपयुज्यते । RC च द्रव्यादिविधीनां सर्वेषामप्यवयवपर्यन्तत्वमेवेति “ब्रोच्चौन् प्रोचति” इति वाक्यविचितप्रोक्षणादिसंस्कारोऽपि सिद्धो भवतीति सर्वसुप पन्नम् । व्रौडिगता एवाऽवयवाः प्रथमं माधनतया प्रतिपन्ना अपि न तद्व्रोहिंगतलेन तेषां साधनत्वम् अवहननादिना ि विनाशे तेषां तद्गतत्वाभावात्, किंतु बौहिजननयोग्यावयवत्वेनेति तत्त्वस्य नौवारावध वेष्वप्यविशेषावानुपपत्तिः । तत्र वोहजननयोग्या एवाऽवयवा नौवारेष्वपि वर्तन्ते इत्यत्र किं प्रमाणमित्यत आह यवावयवानां गोधूमेऽपि प्रत्यभिज्ञानादिति । अनेन चाधिकरणेन अवयवानामिव तद्न्यादौनां न साधनत्वं साध्यत