पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । " " इमं स्तोममिति दचेन परिसमूहेत्" इत्यनेन सूत्रेण अमे ● विंचितावयवाना मेकौ करणं परिममूहनमुक्तम् । तत्र करविन्यास- माह - अग्निपश्चिमतः आमौनञ्चतसृष्वेव दिनु सम्यगनौ अग्न्यभिमुखौ न न्यञ्चौ किंतु विस्तृतौ, तथैव विचितावथवानामेकौकर स्थ स्फुटलात्, स्वस्थानस्थौ न भूमिजप द्रव व्यस्तो करो दक्षिणावर्तेन परिसमूहनं कुर्यात् ॥ बाहुमाचा: परिधय ऋजवः सत्व चोऽव्रणाः । बयो भवन्त्यशौर्णाग्रा एकेषां तु चतुर्दिशम् || “परिधौनप्येके कुर्वन्ति शामोलान् पार्णान् वा " इति सूत्रेण कुशतत्प्रतिनिधेरभावे परिधयः स्तरणार्थे विहिताः । शामौलान् जमौमयान् । बाहुमाचा: परिंधयः इत्यनेन तेष स्पष्टीकरणं कृतम् । ते च त्रयो भवन्ति । एकेषां तु मते चतुर्दिशं चत्वारो भवन्तौति । शेषं सुगमम् । तेषां विन्यासप्रकारमाह- प्रागग्रावभितः पञ्चादुद्गग्रमथापरम् | न्यसेत् परिधिमन्यश्चेदुदगग्रस्स पूर्वतः ॥ अः पार्श्वदये दक्षिणोत्तरतः परिधीन् विन्यसेत् । पश्चि- मेनोत्तराग्रं अथोपरम्। चतुर्थं अन्यं यदि न्यसेत् तदा सोऽओः पूर्व उत्तरायमारोग्य इति ॥ दौनां प्रतिनिधौनामपि श्रौद्यवयवनिष्ठमाधनता संपत्त्यर्थमवर्जनौ- यतयोपाद्नेऽव्यवयवसाधनतायाः संस्कारविधितः पूर्व प्रमितत्वात् समान विधित्वोपपत्तिरिति सिद्धान्तितं भादृदीपिकायाम् । तथा