पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्मप्रदोषः । ३१ वा यज्ञियवारणकंकतवृक्षमये । "वारणो वैकंकतो वा यज्ञावचर: " इति वचनात् । नलेतेन जुहुयादिति श्रुति बलात् होमकरणब्रुवोपटज्जुहसुवाणां " पर्णमयी जुहः " इत्यादि- बोधितवृत्तविशेषावरुद्भूत्वात् । तदितरोलूखलादिष्वेव सामान्य विधिरूपवारणवाक्यपर्यवसानात् । ऐषिकः काशमयः । वैष्णवमेव च " इति भट्टभाव्यलिखितम् । शेषं सुगमम् ॥ एतैश्चा- ज्यस्थाच्यादिलचणैः “ श्रष्यं चरस्थालो मेचणं अपोलूखलमुसले मान्य शूर्पं च कंसं दवमुदकं " इत्यादिसूत्रोक्तानामाज्यस्था- यादीनां स्पष्टीकरणं कृतमिति ॥ (6 'शूपें दक्षिणं वामतो बाह्यमात्माभिमुखमेव तु । कर करेण कुर्वीत करणे न्यश्चकर्मणः ॥ । भूमिजपानुष्ठाने दक्षिणं वामतः करेण वा कुर्यात् करेणेति hter कर करं इति पाठान्तरम् दचिणहस्त- मधोमुखं वामहस्तष्पृष्ठोपरिभावेन विपर्यस्तमात्माभिमुखं कुर्या- दिव्यर्थः ॥ कृत्वाग्न्यभिमुखौ पाणी स्वस्थानस्थौ समाहितौ । प्रदक्षिणं तथा सौनः कुर्यात् परिसमूहनम् | जातिव्य व्यवयवसाधनतानां पूर्वमवगतानां सर्वाचामसंभवे कति पथावयव ग्रहणस्योत्तर का प्रतीतिकवेऽपि स्वरूपेण पूर्व मवगत्तेः समानविधित्वमुपपद्यते । न हि नौवारलेन रूपेण तेषामुपादानं, किंतु ब्रह्मारंभकावयवममानजातीयावथवारन्धत्वादिति नौवारा-