पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः | सम्यग्विकसितो दाहशून्यः कोमलशोभनः ॥ नातिविशौर्णांवयवोऽकठिनः शुभ इति प्रसिद्धो न वौतरसो गळितमंड इत्यर्थः । खाखोकञ्चरु खिन्न इति पाठान्तरम् || इध्मजातीयमिध्म ईप्रमाणं मेक्षणं भवेत् । वृत्तं चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् ॥ दुजातीयं खदिरं पाला वाऽ भावे सूत्रोक्त विभौतकादि- वर्जसर्ववनस्पतिमयं स्वप्रादेशप्रमाणं वर्तुळदण्डं वृक्षकाण्डनिर्मितं न तु शाखाभवं स्थूलाग्रं अवदानयोग्यं मेचणं भवेत् ॥ एषैव दर्वौ यस्तच विशेषस्तमहं ब्रुवे । दवो॑ द्यङ्गुष्ठपृथ्वग्रा तुरीयोनं तु मेक्षणम् ॥ यादृशं मेचणं तादृश्येव दव, किंतु दय यो विशेषस्तमहं वदामि दर्वौ मण्डलेन अनुष्ठदयपृथ्वग्रा मेचणं चतुर्थभागोन- स्थुलाग्रमित्यर्थः ॥ मुसलोलूखले वा स्वायते सुदृढे तथा । इच्छाप्रमाणे भवतः शूर्यस्त्वैधिक ) एव वा ॥ (१) रादौनां साधनवानवगमात् न समानविधानमिति पूर्वपचय्य, सत्यं ब्रौद्धभावे कर्मशास्त्रेणैव प्रतिनिधौनामाक्षेपः, एवमपि व्रौचिशास्त्रार्थंपर्यालोचनवेलायामेव ब्रीहिलजातेर्यांगसाधनत्वायो- गेन तदवच्छिन्नव्यकः तद्वयवानां च साधनलमा चिप्यते । अत (१) श्टपें वैष्णवमेव चेति भट्टभाष्यादृतः पाठः |