पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । अत्र हि पारिभाषिकाऽपराहस्यैव ग्रहणम् । संज्ञाविधेरेव प्रयोजनं यत्तु संज्ञाया विधानमुद्देशनं वा । तदुक्तं - "नामा पि गुणफलसम्बन्धपरत्वेन सार्थकमिति । पारिभाषिकञ्चपराहो मस्य- पुराणे उक्त:- 80 C " प्रातःकालो मुहतीस्त्रोन् संगवस्तावदेव तु । मध्या स्त्रिमुहूर्तः स्यादपर हस्ततः परम् । माया स्त्रिमुहूर्त: स्यात् श्राद्धं तत्र न कारयेत् | राजमो नाम मा ज्ञेया गर्हिता सर्वकर्मसु ॥” इति ॥ - उक्रमनुवचनगतस्य पितृयज्ञपद स्थाऽयभ्युपगम्याऽपि तर्पणपरत्वं दर्शस्य पिण्डपिट्यज्ञानन्तर्यमाह-अस्तु वेति । पिण्डानामिति । पिण्डविशिष्टपिटयज्ञस्येत्यर्थः । यद्यत्रापि पिण्डशब्दस्य पितृदेवता- परत्वमेव न यज्ञपरत्वमित्युच्यते, एवमपि मत्स्यपुराणगतवच- नान्तरेण तत्प्रवृत्तिनिमित्तान्तरनिरूपणपरेण पिण्डपितृयज्ञानन्तर्य- मन्वाहार्थस्य सिह्यतौत्याह– तदाऽन्यदपौसि || उक्तवचनं व्याचष्टे अस्थार्थ इति । अनेन दर्शस्य पिण्ड पितृयज्ञानन्तर्थ सिद्धिप्रकारमाह तस्मादिति । ननु- उक वचनानां सर्वेषामपि यथाकथं चिदन्यार्थपरत्वं कथं न संभवतीत्यत तथा चेति • कात्यायनाचार्य:- 1 श्रा" इति लोके तृतीयांशे इति पदनिवेशावगम्यते तैरुक- वचनादौनां सर्वेषामपि पिण्डपितृयज्ञानन्तर्यस्यान्वाहार्यश्राङ्के बोधन एव तात्पर्य ग्रहौतमिति महर्षिकत्याचार्यात व्याख्यान- पिण्डान्वा हार्यकं KH