पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ १म. १ख. ] कुयलग्नां वसोर्धारां सप्तधारां घृतेन तु । कारयेत् पञ्चधारां वा नातिलम्बां न चोच्छ्रिताम् ॥११॥ २२ परिशिष्टप्रकाशः । ऽप्यय मेवार्थः । अयं मुख्यकल्पः । अनुकल्पमाह पठादिष्वित्यादिः । वर्णकलिखिता वा । आपकल्पमाह | यवपुच्चेष्वपि वा । मातरः पूजनीया इत्यनुषङ्गः । निवेदनोवैश्च नानाविधैर्गन्धपुष्पधूपदीप- पायसमोदकापूपकादिभिः । चकारी भक्तिश्रद्धासमुच्चये ॥ १० ॥ तदनन्तर- भित्तिसंसक्तां घृतेन सप्तधारां बहुटतासम्भवे पञ्चधारां, बसोवेदि- राजस्य तदुहेशप्रत्वेन सम्बधिनों, नातिदोघां नातिहखां वा कुर्य्यात् । वसोच सर्वोत्सवप्रवर्त्तकत्वेन मङ्गलहेतुत्वात् विवाह पुवजमादिमङ्गले पूजा युक्तेति । वसोरग्नेर्वा ॥ ११ ॥ प्रभा । रजतादिनिम्तिास प्रतिमास मातरः पूजनीया इत्यनुषज्यते । पटादिषु वर्षकैलिखिताबिविता वा मातरः पूजनीयाः । अथवा, अक्षतपुष्त्रेषु यवपुत्रेषु मातरः पूजनीयाः । “अचतास्तु यवा: प्रोक्ताः" इत्युक्तेः । पृथग्विधैर्नानाविधैर्नैवेदोर्निवेदनीयैर्गन्धयुष्प- धूपादिभिर्विविधैर्भक्ष्य मातरः पूजनीयाः ॥ १० ॥ माटपूजानन्तरं यत् कर्त्तव्यं, तदाह, कुज्यत्यग्नामिति । भित्तिसंसलां सप्तधारां पञ्चधारां वा नातिनीचां नातिहस्त्रां नात्युचत नातिदोषी च वसोवेदिराजस्थाग्नेर्वा, तदुहेशन