पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P कर्मप्रदोषः । चैहिका- ते सुराः पितरच, एनं तृप्तिसंपादक जीवन्तं मृतं मुमिकाभ्युदयसंपादनेन प्रौणयन्ति। शेषं सुगमम् ॥ गुर्वप्येनो न स्पृशति पकिं चैव पुनाति सः । यं यं ऋतुं च पठति फलभाक् तस्य तस्य च ॥ न केवलमभ्युदयप्राप्तिः, महापातकादिरूपमपि पापं न प्राप्नोति, जपेन पापं चौयत इत्यर्थः । श्राद्धे पावन भवति, तदत् अश्वमेधादिऋतुविधायकवेदभागपाठेन तस्य ऋतोः फलं प्राप्नोति । कथं महायास साध्यक्रतुफलकथनं पाठमात्रादिति चेत् भूयात्वाभ्यां फले विशेषात् न दोषः । यथा चित्रापाठेऽपत्वं पशूनां, चित्राऽनुष्ठानेन बहवः पशवः । एवं स्वर्गेऽपि चिराऽल्प- कालभोग्यतया विशेष इति ॥ फलान्तरं चाह- २३ अस्थच ब्रह्मयजस्य "स्वाध्यायमधौयौत" इति वाक्यविहितस्य खवाक्ये फलानाम्नानेन किमपि फ कल्पनीयं वा उत राचि सत्राधिकरणन्यायेनार्थंवादिक फलकल्पनं वैव युक्तमिति विशये- “फलमात्रेयो निर्देशात्" इति सूत्रेण सत्यार्थवादिके फले न विश्व जिन्यायप्रवृत्तिरिति न्यायसिद्धमर्थं मनसि निधायाह- ऋचं पठन्निति || वाकोवाक्येतिहासयोर्भेदमाइ - वाकोवाक्यमिति । "पितृन् स्वधा अभिवहन्ति” इत्यर्थवादसिद्धं फलान्तरमाह- -ऋगादौना- मिति । “यं यं ऋतुमधीते तेन तेनाऽस्येष्टं भवत्यमेष- B