पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । वसुपूर्णवसुमतौ चिदानफलमाप्नुयात् । ब्रह्मयज्ञादपि ब्रह्मदानमेवातिरिच्यते ॥ सस्यरूपसहित पृथिव्या वारत्रयदानस्य फलं प्राप्नोति । जपपात् ब्रह्मयज्ञादध्यापनरूपं ब्रह्मदानं मेधाधिकफलत्वादतिरि- च्यते ॥ ततथाध्यापनात्मकत्र यज्ञो मुख्यः, तद्भावे जप इति ॥ इति ब्रह्मयज्ञ प्रकरणम् । योरादित्यस्य मायुज्यं गच्छति" इति वाक्यषिद्धं फलमा यमिति ॥ भूयस्त्वा त्पत्वा भ्यामिति । तदुक्तम्- यस्य स्यात् कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्लं ब्रुवते तब कच्छ्रात् श्रेयो झवाप्यते जैमिनिनाऽप्यर्थवादाधिकरणे सूचितम्- " इति ॥ “ फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः खात्" इति ॥ श्रुतिजपादध्यापनस्य मुख्यत्वं पूर्व प्रतिज्ञातसुपपादयति-ब्रह्म- यज्ञादिति॥ ब्रह्मयज्ञप्रकरणमुपसंहरति–ततश्चेति ॥ इति ब्रह्मयज्ञप्रकरणम् ।