पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । वाकोवाक्यं प्रश्नोत्तररूपोपनिषद्भागविशेषः, इतिहासो महाभारतादि । तथाच देवल:- 'आर्षापूर्ववृत्तान्ताश्रया प्रवृत्तिफला इतिहासा: " इति । 66 ऋगादौनामन्यतममेतेषां शक्तितोऽन्वहम् || पठन् मध्वाज्यकुल्याभिः स्वपितृनपि तर्पयेत् ॥ न केवलं सुस्तपंथति, ऋगादौनामितिहासान्तानामन्यतः ममेकं यावच्छकां पठन् स्वपितृनपि तृप्तान् करोति मध्वाज्य- कुयाभिरिति । अस्या अपि स्तुते: पूर्ववदालम्बनमिति ॥ ते तृप्तास्तर्पयन्त्येनं जौवन्तं प्रेतमेव च । कामचारी च भवति सर्वेषु सुरसद्मसु || " प्रोचति " " 'मेच्याऽऽसौधमुपतिष्ठते ” इत्यादौ । नचात्रा- Sङ्गाङ्गिभाव इति नास्य प्रकरणापेक्षेति तर्पण सामान्य विवचैवाइच युक्रा | एवंच नामाङ्गमर्पणात् पूर्वं ब्रह्मयज्ञानुष्ठानेऽपि पिद्धतर्षणस्य स्वकालेऽनुष्ठानं कर्तव्यमेव । एवमेव याजुर्वेदिकानां केषांचन शिष्टानां चारोऽपि वर्तते । ते हि ब्रह्मयज्ञमार्च सन्ध्योपासनानन्तरं कृत्वा वैश्वदेवानन्तरं तर्पणमा चरन्ति । एवंच- “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्” इति कर्मप्रदोपवचनं 'पञ्चादा प्रातराहते: " इति वचनभागानुसायैवेति सिद्धुम् ।. एतेन - गोभिलंभाव्ये तर्कालकारमा:- इदं तर्पणं प्रकरणात् तपितर्पण परमेव “आमेय्याऽऽमोक्षं इत्याच प्रकृतपरत्व- मिवेति यदुक्तं तत् चिन्यमिति सूचितम् ॥ 46