पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म॑ प्रदोषः । स्तुत्वालंबनं च बहुतर मधुपयःपानजन्यत्वप्तिः एवमुत्तरजापि वाच्यम । शेषं सुगमम् । सामान्यपि पठन सोमघृतकुल्या भिर्न्वहम् ।. मेदःकुल्याभिरपि च अथर्वाङ्गिरसः पठन् || अवापि यज्ञबोमध्तपशुभेदोभिः प्रभूतैर्यादृशौ तिमा कुल्याभिः स्तुतेरालंबनम् । अथर्वाङ्गिरस इति अथर्ववेद इत्यर्थ: । बहुवचनं च वाक्यबद्धत्वादिति ॥ मांसक्षौरोदनमधुकुल्याभिस्तर्पयेत् पठन् । वाकोवाक्यं पुराणानि सेतिहासानि (चान्वहम् ॥ IC यनसंमता वक्तव्या । यथा- तर्पणात् प्राक् ब्रह्मयजः, तर्पणानन्तरं यदि क्रियते, तर्हि प्रातराहतेः पूर्वं वैश्वदेवावसाने वा कर्तव्य इति । तथाच - " तर्पणात् प्राक् ब्रह्मयज्ञः,” तर्पणानन्तरं ब्रह्मयज्ञः,' इति पचदये कात्यायनोदाइते द्वितीय पक्षस्यैवाभ्यतस्य समादरी युक्त इति " स च अर्वाक् ” इत्यस्य परिशिष्टप्रकाशकारोकं छन्दोगेतर विषय माऽनुपपन्नम् ॥ " इदं च तर्पणपदं तर्पणमामान्यपरमेव, न पितृतर्पणमाचपरम् । यथाहि “ 'आत्रेयाय दक्षिणां दच्चात् " 'अभिमुपनिधाय स्तुवीत " इत्यादौ च न प्रकृतानामेव ग्रहणं, किंतु प्रकृतस्याप्रह- तस्य वा प्रथमे, अप्रकृतस्यैव द्वितीये तद्वत् । स हि वाक्यस्य प्रकरणेन संकोचो यत्र तस्य तदपेक्षा । यथा- 'द्रोहोन् 16