पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना खधा खाहा मातरो लोकमातरः ॥ (क) | धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेणाधिका होता वृद्धौ पूज्याचतुर्दश | ( ख ) ॥ [ १प्र. १ख. ] प्रभा । “प्रक्रमणे तथोद्दाहे हो मे ख्रिष्टकते तथा । यस्यां दिशि विधिं प्राहुस्तामाहुरपराजिताम्" ॥ इति ॥ ७ ॥ आसीन इति । यस्मिन् कम्मणि आसीन ऊई: प्रो वा कुर्य्यादित्येतादृशो नियमो नोक्तः, तत् कम आसीनेन कर्त्तव्यं न प्रद्धेन न वा तिष्ठता। आसीन उपविष्टः । ऊदण्डवत् स्थितः । प्रोवनतपूर्व्वकाय: । तिष्ठता दण्डवत् स्थितेन ॥ ८ ॥ प्रसङ्गाइच्यमाणोपयोगिनं कश्चिदर्थमाह गौरी पद्मेति वाभ्याम्- गणेशसहिता एतायतुईभ मातरो वृद्धावाधानादौ पूजनीया: । चतुईशेव्युपादानात् मातरो लोकमातर इति सर्व्वासां विशेषणम् । एता मातरो लोकमातर इत्यर्थः । हड़ी पून्याय षोड़म इति पाठे मातरो लोकमातर इति खतन्त्रं देवताइयम् । तदिदं नोक- दयं सर्वेषु पुस्तकेषु दृष्टत्वात् कसलाकरण छन्दोगपरिशिष्ट- नाखा लिखितत्वाद् व्याख्यातत्वाञ्चास्माभिर्व्याख्यातम् । नारायणो पाध्यायेन तु नैतत् पठितं न वा व्याख्यातम् ॥ (क) (ख) #