पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः | शाखिविशेषनियते होमबलिकर्मणी संहितापुराणोके च सामान्य- धर्मरूपे । तथाच- 'अः सोमस्य चैवादौ तयोश्चैव समस्तयोः इत्यादि । विष्णुपुराणं च- 'देवा मनुष्याः पशवो वयांसि " १२ [१] ॥ इत्यादि | तत्र काम्यसामान्ये विहिते होमबलिकर्मणो न नित्यविशेष- विहितयोहेमिबलिकर्मणोः पूर्वं कर्तव्ये || काममन्ते भावयेत " न तु मध्ये कदाचन । नैकस्मिन् कर्मणि तते कर्मान्यत्तायते यतः ॥ १) वार्तिकभाट्टदौपिकादावशक्त विषयत्वव्यवस्थापनात् अशकानां च नित्येष्वङ्ग विशेषलोपस्याकिंचित्करत्वात् नैतत् समुच्चयनिरामाभि- प्राथमिति तृतौययुक्तिरपि नावमरति । एतेन- चतुर्थयुक्तिरपि व्याख्याता । श्रच ह्यनाहिताम्य- धिकारिकं प्रयोगान्तरविधानं विवचितम् न तत्समुच्चितस्य प्रयोगस्य विधानं दृश्यते; पञ्चातीनां विहितत्वादिति न दोषात् । आग्नेयाग्नौषोमयोपांयाजादौनां भिन्नानां प्रधानानामपि कर्मणां समुच्चयदर्शनात् न कर्मभेदोऽसमुच्चयप्रयोजक इति शुक्रिमिति ॥ उकं हि तैरपि - नाहिताने येत् कर्तव्यं तदप्याह कात्यायन:- “अग्न्या दिर्गौतमेनोको होमश्शाकल एव च " । (१) काममन्ते भवेयाताम् (ख) ।