पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । १२ प्रयोग: " इत्यनेन सूत्रेण प्राचूर्वाधोदिनु ये वास्तुकर्मणि बलि- दशकमध्ये इन्द्रब्रह्मवासुकिदैवत्याः बनय उक्ताः तैरहरहर्नित्य बलिमध्ये देया इत्युतम् । ततश्च ग्टह्यान्तरोक्रक्रमानुसारेण मन्यु- बलेरनन्तर मिन्द्र वासुकिब्रह्मदेवत्या बलयो देयास्ततो रच: पिटबलो इति ॥ न स्यातां काम्यसामान्ये जुहोतिबलिकर्मणौ ॥ पूर्व नित्य विशेषोक्तजुहोतिबलिकर्मणोः ॥ द्विविधं बलिकर्म काम्यं श्राभास्यादि, नित्यं च पार्थिवादि- चतुर्दशकम, तथा होमोऽपि नित्यः प्राजापत्य: विष्टकदादिरूपः, " काम्य: काम्याधिकारे श्रुताबुक:- "सदा भोजनस्यो पनौतस्याग्रमनौ जुहुयात् अमे विवस्वदुषसः इति पूर्वेण बलिं चोत्तरेण कुर्यात् बहुपशुधनधान्यो भवतीति' तथा विशेषोपदिष्टे + 31 वारयितुं शक्नोतौ इति नेतत्सूत्रं अग्निधन्वन्तर्यादिहोमनिषेधेऽपि समर्थ भवितुमर्हति । अस्तु वा तनिषेधसमर्थम् । एवमप्युऋसूत्रस्य आहिताग्न्यधिकारिकप्रयोगविषयत्वात् गौतमोकहोमानामनाहि- ताग्निविषयत्वाच नाऽनेन समुच्चयनिरासः संभवतीति न द्वितीय- हेतोरवसरः । एतेन- षष्ठ हेतुरपि व्याख्यातः । सर्वशाखाप्रत्ययन्याये मति हि ग्टह्यान्तरोकानां गृह्यान्तरेऽनुपसंहारवर्णनं तन्मायोजननि- बन्धनमेवेत्यच न विवाद: । अत्र च तेषामवलम्बो यद्यपि “बहल्पं वा स्वग्टोकं” इति वचनं वर्तते; तथाऽपि तस्य तन्त्र-