पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• कर्मप्रदोषः । "पिण्डवञ्च पश्चिमा प्रतिपत्तिः ? इत्यस्यायमर्थः । देवतोड़े- शेन त्यानां कृतोपयोगामां भूमौ निधानं प्रथमप्रतिपत्तिः, ‘यदाइवनौये) जुहोति” इत्यादौ देवतोद्देशन त्य प्रक्षेपवत् पिण्डानामपि पित्रुद्देशेन त्यक्तानां स्तरणानिधानेन प्रथमा प्रतिपत्तिः । पश्चिमा तु 66 4 एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् । मां विप्रमजमग्निं वा प्राशयेदपु वा चिपेत् । " इति मन्चायुक्त्या एतद्यौनामपति । अत्र यद्यपि गोभिलेन नित्यन सिखाने मन्युदेवतान्तरबलौनुक्का रचोबलिः पितृबलि- तः इन्द्रादिवलित्र्यं तु नोक्कम्, तथाऽपि बास्तुवलौ दशदिनु इन्द्रादिभ्यो दशबलिदानसुला "प्राच्यूर्जावाचोभ्योऽहरहर्नित्यं 29 तथा हि तत्र हि समुच्चयायोगे युक्रय:- १. स्वशास्त्रोक्रेन सिद्धा वितर वैष्यम्, २. प्राजापत्यातेरुसूचे सर्वतः पूर्वला- भिधानविरोधः, ३. "बहल्पं वा स्वग्टह्योनं यस्य कर्म प्रकीर्तितम् ' इति परिशिष्टविरोधः, ४. सर्वेषां होमानां प्रधानत्वेना- गुणत्वादुपसंहरायोगः, ५. देवताभेदेन कर्मैक्यायोगः ; . "प्राजा- पत्या पूर्वाञ्जतिर्भवति चौविष्टकृत्युत्तरे”ति दूयोरेव परिगणनेन पूर्वोत्तरत्वावानं चेति षडभिहिताः ॥ तत्र प्रथमा युक्तिः पूर्वमेव निरस्ता | प्राजापत्याडतेः विष्ट- कृदपेक्षया यत्पूर्वत्लमभिहितं महि तत् ततः पूर्वं कमपि होमं