पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदीपः । ब्रोहियो ब्रोहिभिः पूर्वं यवोत्पत्तेर्जिजीविषोः ॥' इति । गोभिलैः – “यवेभ्यो व्रीहिन्य” इति निर्दिष्टयो: कल्पना- ( लाघवात् देवतात्वमवसीयते ॥ प्रभृतिपदेन रौद्र यादिवलौनां च ग्रहणम् । तथाच ह्यान्तरम्- 'यशे चोदकं दद्याद्यमेतत्त इति ब्रुवन् । " आरोग्यमस्य तेन स्यात् मायं रौद्रायथेसितम् ” ॥ यत्कामयते तद्रौद्रबलिना सिध्यतीति ॥ रौद्रवलिश्च गोभिले- नाप्यक्तः——— “ विश्राणिते फलौकरणानामाचामस्यापामिति बलिं हरेत् स रौद्रो भवतौ”ति ॥ अस्यार्थः - दत्ते सर्वेभ्योऽ (पाकेन) फलौकरणानि कणाः, बाचामो भक्तमण्डः आप इत्येते- स्त्रिभिः बलियः स रौद्रो भवतीति । तथाच परिशिष्टम्- 'प्राचितं शकटं प्राडण: स्यात् कांसमानकः । कञ्चुकाञ्च कणाश्चैव फलौकरणकक्कुशाः ॥” इति ! तेषां परिषेकच सकृत् प्रत्येकं वा । तथाच सूचम्- "सदापो निय चतुर्धा बलिं निदध्यात् सकृदन्ततः परिषिञ्चेत् ।” इति ॥ प्रतिनिधानमेकैकमेकपचे बचिचतुष्टयस्य न मद् ग्रहणं किंतु प्रत्येकमेव ; अन्यथा दक्षिणहस्तेन से कासंभवात् । "6

65 तच प्राप्तेरेवाभावात् । एवंच गोभिलभाष्ये तर्कालङ्कारमहाशयैः 'प्राजापत्या पूर्वीडतिर्भवति" इति सूत्रे अग्निधन्वन्तर्यादौनां विकल्पो वा समुच्चयो वेति यो विचारः कृतः स सर्वोऽपि निरा लम्बन एव ।