पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोमः । चतुर्दश नित्याः, श्राशास्य प्रभृतयः काभ्म्याः, सर्वेषा- मुभयतोऽपि परिषेकः पिण्डवच पश्चिमा प्रतिपत्तिः । LC एतेन पृथिव्यादिदेवताश्चतुर्दशवलयोऽहरहश्यावश्यं देयाः || 'स्वयं लेवाशास्यबलीन् हरे द्यवेभ्योऽभ्याब्रीहिन्यो ब्रोहिभ्योऽऽध्याय- वेभ्यः स त्वाशास्यो नाम बलिर्भवति" इति सूत्रेण यवसस्यपाकां- दारभ्य हिसस्थपाकपर्यन्तं हिमस्थपाकाच्चारभ्य यवसस्यपाक- पर्यन्तं बलिइयमाशास्यबलिपदवाच्यं काम्य दीर्घायुवफलकमुकं । कामनायां सत्यां देयमिति सिद्धम्। देवता चात्र बौहियवावेव । तथाच गृह्यान्तरम् - 'यवैर्थवेभ्य आवापो श्रीयुत्पत्तेरधो बलिः । 64 5 यत्तु-गौभिलभाध्ये तर्कालङ्कार महा भयेः– स्वशाखो कहोमे नैव फल सिद्धौ प्रयोजनाभावान समुच्चय इति निरूपितम्, यच मामान्यहोमादीनामपि काम्यतयाऽन्ते सन्निवेशेऽपि नित्यतया न मनिवेशोऽन्त इति चोक्तम्, तदिदं चिन्यम् । न हि सामान्य- होमसहितस्यैव स्वशाखोक्तस्य होमस्य सर्वशाखाप्रत्ययन्यायेन फलसाधनत्वे खाशाखोकमाचेण फलसिद्धिः, न हि सामान्यहोमा- नामपि काम्यतयैवान्ते मन्त्रिवेश विवक्षायां “न स्थातां काम्यसामान्ये " इति लोके सामान्यपदप्रयोगः सार्थको भवतीति सर्वसमुच्चयपच एवाच युक्तः ॥ " अग्निधन्वन्तरि विश्वदेवहोमानां गौतमोकानां तु माहिताम्म्य- •धिकारित्वादनाहितामिप्रयोगे समुच्चयेऽपि नाहितामिप्रयोगे सः,