पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः। अथेति वाक्योपक्रमे एकच दानपचे बलौनां विन्यामः आरोपः उच्यते इति शेषः । यद्यपक्रमेण चतुरचतुरो बलौनपं- येत्, तर्हि वृड्डिपिण्डा निवेत्यनेन पुच्चोभावेन नोत्तरोत्तरता किंतु पक्रिमेणेत्युक्रमिति | बलौनां () मन्त्रमाह- पृथिव्यै वायवे विश्वेभ्यो देवेभ्यः प्रजापतय इति शाखामच्छित्ति ? इति विनियोगविष्यनुसारेण विनद्मिप- दाध्याहारवत्, उत नमश्शब्दघटितस्यैव मन्त्रत्व वा इति विशये वास्तुवको विकृतौ नमशशब्दघटितस्यैव मन्त्रवादचाऽपि प्रकृतौ तडूटितस्यैव तत्त्वंयुक्तं इति प्रकृतमन्त्रस्य न स्वाहादिघटितलं किन्तु नमश्शशब्दघटितत्वमित्यादिनिर्णय दव नमरशब्दादिव निर्ण- योऽपि विकृत्यत्तुमारी युक्त एवं तत्र यदि प्रकृतौ नमश्शब्दा- दित्वं मन्त्रस्य निर्णोतं स्यात्, तर्हि विकृत्यनुसारी निर्णयोऽत्र न संभवेत्, न चैतदति, पृथिव्यै रत्येवमेव मन्त्राकारस्याऽच निर्देशात् ॥ एतेन— विकृतौ वचनात् नमध्यान्दादिलेऽपि प्रक्कते न तदि- वचितं - इति गोभिलभाष्ये चन्द्रकान्ततकलिङ्कारमहाशयोकं- परास्तम्; अत्र हि पृथिव्ये इत्यस्य बलिदाने विभियुक्तस्य न स्वाहादिघटितलमिति हि निर्णयो वास्तुबनुमार्येवेति प्रकाश- कार: " नमस्कारः कृतो यतः" इत्यस्य वास्तुवताविति व्याख्या- करणेन सूचितमिति नाऽर्धजरतीयन्यायाश्रयण युक्तम् (१) बानो (ख) ।