पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । एतैर्मन्त्रैः एक चतुष्कं पूर्वोक्तविन्यासक्रमेण दद्यात् । अतश्च - •तुर्थन्तादधिको नमस्कारोऽपि प्रयोज्य: मुस्मै नमः इत्यभि धानात् ॥

16 अथ च नमः पृथिव्ये इत्यादिनमस्कारादिर्मन्त्रो न तु तदन्तः ; “नमो ब्रह्मण” इति वास्तुबलौ विकृतौ तथा दर्शनात्, बैलतत्रचनेनाप्य“र्धिनो दौoयन्ती" त्यादिना प्रकृतौ भागव्यवस्थाया दृष्टत्वात्, अमुझे नमः " इति न तु क्रमपरं किंतु ‘अमु मैं नमः " इति पददयमुक्का बलिदानं विधत्ते । अन्यथा परिवि- शिष्टसूत्रविरोधापत्तेः ॥ 156 सव्यत एतेषामे कैकस्यैकैकमा घोषधिवनस्पतिभ्य आकाशाय कामायेति ॥ सव्यत एतेषां चतुर्णा वामतः, स्वदक्षिणतो दक्षिणोपचारेण नमोऽद्भ्यः” इत्यादिमन्त्रैरपर चतुष्कं निदध्यात् । एकेकस्य दद्यादेकेक बलिमिति ॥ ब्रह्मण इति । अयमेव ब्रह्मण इति मन्त्रो विकृतावपि नमशब्दादिः प्रयुक्तः सूचकारेण न तु तत्र मन्त्रान्तर विवा गौरवादित्येकस्यैव मन्त्रस्य प्रकृतिविकृतिभेदनानु पूर्वीभेदो व युक्त इति भावः । निमयेदिति वचनादिति । “अचैतइलिशेष- मद्भिरभ्यासियावसथवि दचिणा निनयेत् पितृभ्यो भवति" इति सूचे पिढबलिदाने निनयेदिति वचनात्- 'स्वधाकारेण निनयेत् पित्र्यं बलिमतः सदा "