पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I कर्मप्रदीपः । एकच चेत् कृत्स्ना ) भवन्तौत रेतरसंसक्ताश्च ॥ सुव्यक्रमिदम् ॥ अथ तडिन्यास :- बृद्धिपिण्डानिवोत्तराँश्चतुरो बलौन् निदध्यात् ॥ भूमिनिधानादेरेव प्रतिपत्तित्वमुच्यते, न तु बलिहरणस्यैव | तथाच पृथक्कॄतान्नशेषलोपेऽप्यन्नान्तरेण बलिहरणं कर्तव्यमेव । अत एव बलिहरणम्य साचाद्दृष्टार्थत्वं न त्ववार्थत्वं इति तर्का- लङ्कारमिद्धान्त उक्तभाव्यगत: उपपद्यते । न ह्युपयुक्तः कुचाऽपि करणम् । अतएव - “पुरोडाशकपालेन तुषानुपवपति “ प्रयाजशेषेण हवौंव्यभिचारयति, ” इत्यादौ तृतीयाया द्विती यार्थत्व सिद्धान्तो मौमांसकानामुपपद्यते ॥ अत्र चानेन बलिहरणं इत्ययं न नियम विधिरिति तर्का- लङ्कारमहाशया यद्दन्ति, तत् सर्वे द्रव्यविधयो नियम विधवः इति सिद्धान्तविरुद्धम् । यदन नियमविधित्वेऽन्नस्य प्रतिनिधि- शास्त्र विरोधापत्तिरिति तैरेवोक्रम्, तदपि सोमेन यजेत इत्यादिषु नियमविधिषु सत्खपि “यदि सोमं न विन्देन पूतो- कानभिषुणुयात् " इति प्रतिनिधिनियमदर्शनात् चिन्योप- " KC 66 " " पत्तिकम् ॥ बलौनां मन्त्रमा हेति । 'पृथिव्यै वायवे " इत्यादिक- मेव मन्त्रस्वरूपम्, नमश्शब्दादिकं तु लौकिकमेव वा, "इलेति (१) चेदविप्रकृटा भवन्तौत (ख) ।