पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । न चावरार्ध्या बलयो भवन्ति : महामार्जार श्रवणप्रमाणात् । महामार्जारिकर्णपरिमाणादपकृष्टा अल्पपरिमाणा बलयो न भवन्ति ॥ “अथ बलीन् हरेद्वायतो वान्तर्वा सुभूमिं कृत्वा " इत्यनेन सूत्रेणान्तर्वेति गृहमध्ये एकस्मिन्नेव स्थाने बलिदानमुक्रम्, बाह्यतस्तु अथापरान् बीन् हरेदुधानस्य मध्यमस्य दारस्य ” इत्यादिना भिन्न स्थाने बलय उक्ताः । तत्र यदेकच बलयो दौयन्ते तदा यथा दातव्यास्तदाह -

"तमप्येके " इत्यर्थवाद एवेति भावः । महा मांजरेति ॥ अङ्गुष्ठपर्वपरिमाणं इति तु भट्टभाष्यं ॥ (6 अथ बसौन् हरे दिति । इदं हि सूत्रम् अथ इविष्य- स्यानस्योद्धृत्य इतिव्यैर्व्यञ्जनॆश्पमिच्याऽग्नौ जुहुयात् तूष्णों पाणिनेव” इति सूत्रानन्तरं प्रवृत्तमिति कारणेन अथशब्दस्य पूर्वप्रकृतार्थल- सुररोकृत्य होमावशिष्टेनैवाचेन बलिहरणं इति गोभिलसूजभाव्ये चन्द्रकान्ततर्कालङ्कारमहानया वर्णयन्ति । तत्र च होमावशिष्टस्य बलिहरणमिदं प्रतिपत्तिरूपं संपद्यते इति खिष्टकदादौनां पुरोडाशाचप्रयोजकत्ववत् बलिकरणस्यापि हविष्यास्त्राप्रयोजकत्वेन इविय्यानस्य केनाऽपि निमित्तेनावशिष्टस्य नाशे बलिहरणलोषः प्राप्नोति । अतः पूर्वतनसूत्रगतस्योद्धृत्यपदस्य पृथक्कृत्येत्यर्थमङ्गीकृत्य बतिहरणार्थत्यमेव इविष्यशेषस्याऽङ्गोकर- पौवम् । अत एवोत्तरच "पिण्डवच्च पश्चिमा प्रतिपत्तिरिति