पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीप | (१). स्वधाकारः पितॄणां तु () इन्तकारो नृणां मतः (१) | खाहाकारादयस्त्रयो देवकर्मार्थतया देवसंबन्धिनः । अतोऽपि नमस्कारेण दैवबलिदानं युक्तम् । खधाकारहन्तकारौ तु यस्मात् पिटमनुष्यार्थी || स्वधाकारेण निर्वपेत् ) पित्र्यं बलिमतः सदा । तमप्येके नमस्कारः कुर्वते नेति गोतमः ॥ निर्वषेत् दद्यात् । शेषं निगव्याख्यातम् । आद्यन्तयोः स्वधाभ्यनुज्ञानात् तमध्येके नमस्कारैरिति पूर्वपक्षो न तु विकल्पार्थ इति ॥ बलौनां प्रमाणमाह - प्रायेण तं व्याख्याय प्रमाणार्थ इति पाठेऽप्युपपत्तिमाह- प्रमा णार्थमिति ॥ एवंच मन्त्रे नमश्शब्दप्रयोग नियमनार्थ मेवाऽयं चोक इति युक्रमेव । न हि ‘“असुश्मै नमः" इत्यस्यैव मन्त्रले मन्त्रार्थ नमस्कार इति युज्यत इति न "अमुमै नमः" इत्ययं मन्त्राकारसमर्पक इति इत्येवं बलिदाने”त्यस्याऽपि प्रकाशकारादृतव्याख्यानमेव युक्तमिति भाव: । हेत्वन्तरमाहेति । नमः पृथिव्यै” इत्यादौ नमभ्या ब्दस्यैव प्रयोग इत्यादिः । न तु विकल्पार्थ इति । यथा- "जर्तिलयवाग्वा वा जुहुयात् गवोधुकयवाम्बा वा न ग्राम्यान् पशून हिनस्ति नाऽऽरण्यानथो खम्बाहरनाइतिर्वे जर्तिवाश्च गवोधुकास

पयमाऽग्निहोचं जुहोति" इत्यत्र जर्तिलविधिरर्थवादस्तथाऽचापि (१) व (ख) । (२) (ख) (ग) | (२) नाराय: (ख) 1 +