पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । यत्रोपदिश्यते कर्म कर्त्तुरङ्गं न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥ ६ ॥ [ १प्र. १ख. ] परिशिष्टप्रकाशः | आचमनादिकाप्रसङ्गादन्यदपि साधारण मङ्गमाह - यत्र स्मॄत्यादौ कम कर्त्तव्यत्वेनोचते कर्त्तुः पुनः सव्यं दक्षिणं वाऽङ्गं नोचते । तत्र दक्षिणपाणि: कर्माङ्गतया ज्ञातव्यः । यस्मादसो साइकनिष्पादकतया पारगः । सव्येन तु विगुणं कर्मेति । एतेन गोभिलो तकन्सु वलिदानहोमादिषु अन्योक्तेषु च अनुप. दिष्टकर्तङ्ग विशेषेषु अङ्ग विशेष नियमेनानुष्ठानं स्फुटीक्कृतम् ॥ ६ ॥ प्रभा। स्मृथतिसम्बन्धायें, नाभ्यादौनां पृथक्समामेनोपादानं सृथतिमात्र- सम्बन्धार्थमित्यपि तस्य कल्पनामात्रं प्रमाणाभावादनुपादेयम् । कुवचित् सोपसर्गस्य कुत्रचिचोपसमें विहाय धातुमात्रस्य सम्बन्धबन कापि दृष्टचरः । वचनविरोधश्चैवमवर्ज्जनीय: स्यात् । तस्मादुपेत्युपसर्गो धात्वर्थमनुवर्त्तते । अतएव केनापि मुनिना संग्रहकारेण च नैष विशेषोऽभिहितः ५ अथेदानीं गोभिलानुक्कमतरवास्पष्ट कश्चित् विधिमुपदिशति कर्मोपदिश्यते इत्यादिभिस्त्रिभिः । यत्रेतत् कर्त्तव्यमिति कर्मोप- दिश्यते कर्त्तुस्वङ्गविशेषः सव्यो दक्षिणी वा नोच्यते तत्र होम- तंक्षिहरणादौ कर्मणां पारगामी सर्व कन्करणसमर्थोदक्षिण: करो- विज्ञेयः । तत्र दक्षिणः करः कर्मणां पारगोविज्ञेयइति वाऽर्थः ॥६॥