पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । परिशिष्टप्रकाशः । विशेष: अनतोऽकरणे प्रत्यवायदयम् । भोजनकतमकरणकृतञ्च । अनश्वतस्त्व करण मात्र कृतम् । अतएवान्यथा किल्विषो भवेदि त्याह ॥ १० ॥ ped .[ प्र. ३ख. ] प्रभा । पुरुषार्थ तया तदर्थं पाकस्य सर्व्वथैव न्याय्यत्वाचे मुख्यकल्पा- सम्भवे त्वनुकल्पः स्थित एव । अरन्ति च । “सायं त्वन्नस्य सिहस्य: पत्नामन्त्रं बलिं हरेत्” । S वस्तुतस्तु पार्क पक्कमनमुपादाय सायमपि पुनर्बलिं हरेदिति वचनार्थ: । प्रधान क्रियान्वयस्याभ्यहितत्वात् । अनयैव रोल्या, "चतुष्यामुदितचन्द्रो नेचितव्यः कदाचन" । इत्यत्र चतुर्थी नेचितव्य इत्यन्वयस्तैरप्युररीकृतः । अथवा | सायमपि वैश्वदेव निमित्तं पाकमुपादायेति विष्णुपुराणवचन- स्वार्थोऽकामेनापि वाच्यः । अन्यथा वैश्वदेव निमित्तमित्यस्यान्यना- न्वयासम्भवादनर्यकत्वापत्तेः । तस्मात् वैश्वदेवनिमित्तं पाकस्य सुव्यक्तमुपदेशशत् तत्त्वक्वतां कल्पना सर्व्वथैवासमोचीना। तदव वैखदेव निमित्त मित्युपादानात् वैश्वदेवादनन्तरं बलिहरणोपदेशाच वैश्वदेवोऽपि सायं कर्त्तव्य इत्युक्तं भवति । नारायणोपाध्यायेनापि तोऽकरणे प्रत्यवायडयं भोजनक्कृतमकरणकृतच मनश्नतस्त्व- करणमा वकवमित्युक्त मित्यस्तु किं विस्तरेण ॥ १० ॥