पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । परिशिष्टप्रकाशः । “देवानृषोन्मनुष्यांच पितॄन् ग्याश्च देवताः । पूजयित्वा ततः पयागृहस्यः शेषभुग्भवेत् ॥ अदत्वा तु य एतेभ्यः पूर्वं भुंक्तेऽविचक्षणः । भुञ्जानो न स जानाति स्वग्टप्रैर्जग्धिमात्मनः ॥” [ २प्र. ३खः ]. इति मनुवचनाच भुञ्जानेन सकृत् वैश्वदेवबलिकमणी कर्त्तव्ये इत्याशङ्गानिरासार्थं सायंप्रातरनश्चतापौत्युक्तम् । कित्रियान् प्रभा । "पुन: पाकमुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तं वे पत्नरा साईं बलिं हरेत्” || 4 इति विष्णुपुराणे पुन: पाकमुपादाय सायमित्यभिधानात् । तेन खोयभोजर्नसम्भवे पार्क विनापि तदसम्भवे पाकसत्त्वएव रात्री बेखदेवबलिकमणी दिवा तु सर्व्वथैवेति सत्त्वक्वद्भिरुतम् । तदसङ्गतम् । उपादायेत्यस्य क्लत्वेत्यर्थस्याश्रुतपूर्व्वस्य वर्णनीय- खात् । कल्पनाया: प्रमाणाभावाच । किञ्च । स्वीयभोजन- सम्भवे पाकं विनापोत्यस्यां कल्पनायां पुन: पाकमुपादायेत्यस्य, स्वौयभोजनासम्भवे त्वतिथ्याद्यनुरोधेन पाकसत्त्वएवेन्यस्याञ्च कल्प- नायां अनवतापि सततमित्यस्योपरोधः स्यात् । तदेवं तदुक्तकल्प- नायां वचनदयमपि कदर्थितं भवेत् । तस्मात् पुन: पाकमुपा- दायेति मुख्यकल्पाभिप्रायेण वचनं वर्णनीयम् । सर्व्वसामञ्जस्यात् । न वितरपरिसंख्यानार्थम् । वाक्यमेदापत्तेः । वैश्वदेवब लिक मणीः