पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदोषः । [ २प्र, ३ख ] सायंप्रातर्वैश्वदेवः कर्त्तव्यो बलिकर्म च । अनश्वताऽपि सततमन्यथा किल्विषो भवेत् ॥ १० ॥ परिशिष्टप्रकाशः । I तन्मर्त्यवासिनां विप्राणां न दिव्यानां सनकादीनाम् । अहनि च तथा इत्युत्तरार्डेन सायंप्रातःशब्दौ रात्रिदिनपरावित्युक्तम् । श्रव. दिवसस्य पञ्चमभागो भोजनकालत्वेन दक्षोक्त एव । रात्रेस्तु भागव्यवस्थामाह साईप्रथमयामान्तः, न तदूईमिति ॥ ८ ॥ अतरार्थों निगदव्याख्यात एव, तात्पर्थं त्विदम् । पञ्चमे च तथा भागे इति दचवचनात् । तथा ..... प्रभा । . तथैवार्थः । तत्र च प्रथमातिक्रमे कारणाभावात् यामशब्दः प्रथमयामपरो मन्तव्यः । • दिवाभोजने त्वहर्मात्रीपादानेऽपि दक्षोक्तः पञ्चमयामाईरूपः कालः प्रशस्ततया आदरणीयः । यद्यपि रात्रौ चाहकरणं सामान्यत एवाननुज्ञातं, तथापि सनकादीनुद्दिश्यातिथिभोजनस्योपदेशात् रात्रौ चातिथिभोजन- स्यावश्यकत्ववचनात् तव तदुद्देशोऽपि स्यादित्यधिकाशङ्कानिरा- सार्थमिदमुक्तम् । नित्ययाइन्तु रात्री न भवतीति स्थितमेव ॥८॥ किन्तु सायंप्रातरिति । स्वयमभुञ्जतापि सायंप्रातर्वैखदेव- बलिक मणी सततं कर्त्तव्ये । तदकरणे तु पायौ भवतीति । यत्तु, अनत्रता अतिष्याद्यनुरोधेन पाकसम्भव एव सायमिति बोध्यम् । तात्पर्यन्तु व्याख्यायते इति पाठान्तरम् । . ! h