पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । परिशिष्टप्रकाशः । “पञ्चमे च ततो भागे संविभागो यथार्हतः । देवपितृमनुष्याणां कोटानां चोपदिश्यते" # इति दक्षवचनात् दिवसपञ्चमभागमाचे । “सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् । नान्तरा भोजनं कार्यमग्निहोत्रसमो विधिः” | इति बृहन्मनुवचने मनुष्यपदेन सनकादीनामप्युपादानात् सायं- भोजनावगमात् । इत्याशङ्गानिरासार्थमाह । मुनिभिर्मन्वादिभिर्यत् सायंप्रातर्मनुष्याणां हिरशनमुक्तं, [ २प्र. ३ख ] १८७ प्रभा । इति मनुना सायमप्यतिथिभोजनमुक्तम् । तचैतत् सनकादी- मुद्दिश्य कर्त्तव्यमित्यायाति । तदिदमाशङ्कयाह मुनिभिरिति । मुनिभिर्मन्वादिभिर्विप्राणां यत् नित्यं हिरशनमुक्त, तम्म- वासिनां न तु दिव्यानां सनकादीनाम् । तदनेन सायमवश्यं कर्त्तव्यमप्यतिथिभोजनं न सनकादीनुद्दिश्य कर्त्तव्यमित्युक्तं भवति । अशनयस्य कालमाड़ अहनीति समखिन्धां साई- प्रथमयामान्तरित्येकं वाक्यम् । तमखिन्यां रात्रौ । अहेन सहित: प्रथमप्रहरः साईप्रथमयामः, तदन्तः तन्मध्ये न तु तत्परतोऽपि । स्मरन्ति च । । " षण्मुहर्ते व्यतोते तु रात्री प्रोक्ता महानिशा | लभते ब्रह्महत्याच्च तत्र भुक्वा च नारद" ॥ साईमहरयामान्तरिति पाठे अर्डप्रहरण सहितो याम इति