पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ कमप्रदीपः । परिशिष्टप्रकाशः । यदा सदन्ते खधाशब्दमुच्चारयेत् । मनुष्येभ्य इदमनमित्युक्वाइन्ते हन्त- शब्दम् । तदन्ते चापः क्षिपेत् अनोत्सर्गार्थमिति । वत्तियेरन्यो ब्राह्मणेऽस्ति तदा पार्वतिकर्त्तव्यतयैव बाधिते- • तरया कर्त्तव्यम् । तथाच मत्स्यपुराणम् - 3 E “नित्यं तावत् प्रवच्यामि अर्घावाहनवर्जितम् । अदैवं तद्विजानीयात् पार्वणं पर्व्वस स्मृतम् ॥ इति । लघुहारीत:- “नित्ययादमदैवं स्यादर्घपिण्डादिवर्जितम्” । एतत्व नित्यवाचं षसाम् । "अप्येकं भोजयेद्दिमं षणामप्यन्वहं गृही। अतृप्ता: महरयस्मै वजेणेते षडस्रिणा” | " इति वचनात् । तथा सपिण्डीकरणोत्तरवाहाधिकारेऽनेनाप्युक्त, कर्पूसमन्वितमित्यादि ॥ ८ ॥ प्रभा । मन्त्रपाठान्ते उदकम दद्यात् । सोऽयमन्त्रस्योत्सर्गः । निगढ़- "व्याख्यातमन्यत् । स खस्वयं लघुर्नित्ययाइप्रयोग इति प्रायः ॥ ८ ॥ २४