पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । परिशिष्ट प्रकाश: । “तती गोदोहमात्रं हि कालं तिष्ठेद्गृहाङ्गने । अतिथिग्रहणार्याय तदूई वा यथेच्छया ॥ अतिथिं तत्र संप्राप्तं पूजयेत् स्वागतादिना । हिरण्यगर्भ बुद्धया तं मन्येताभ्यागतं गृही" || एतदनन्तरं चोकं तत्रैव [ २प्र. ३ख. ] [ “पिवर्थं चापरं विप्रमेकमप्यागये नृप । तद्देश्यं विदिताचारसम्भूतिं पाञ्चयज्ञकम्” । अपरमतिथेरन्धम्। अतिथेरविदितावारसम्भूतित्वात् श्रादे पावत्वाभावात् । अतएवातिथ्याधिकारी देवल:- "न पृच्छेहोवचरण स्वाध्यायं देशजन्मनी । भिक्षितो ब्राह्मणेरनं दद्यादेवाविचारयन्” || इति । पराशरः - ."न पृच्छेहोवचरणं स्वाध्यायं जन्म चैव हि । खश्चित्तं भावयेत्तस्मिन् व्यासः खयमुपागतः" || तथा यमः- “देशं गोवं कुलं विद्यामवायें यो निवेदयेत् । वैवस्वतेषु धर्मेषु वान्ताशो स निरुच्यते" || प्रभा । मित्रपि ब्राह्मणे नित्यत्राजकरणं न सम्भवति, तदा पक्कादत्रात्