पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ कम प्रदीपः । अप्येकमाशयेडिप्रं पितृयज्ञार्थसिइये । अदैवन्नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ॥६॥ अप्युद्धृत्य यथाशक्ति किञ्चिदन्नं यथाविधि | पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्हिजे ॥ ७ ॥ [ २म ३ख ] १८१ परिशिष्टप्रकाश: । नित्या ब्राह्मणत्रयासम्भवे यत्कार्यं तदाह - एकमपि विनं बहनामसम्भवे अदैवं वैश्वदेववादरहितं भोजयेत् । पितृतृप्तिसिद्धये । न तु तर्पणबलिभ्यामेव पितृयज्ञो- निष्पत्र इति कृतकृत्य: स्यात् । स चातिथेरन्यो भोजयितव्यः । तथा बलिदानानन्तरं विष्णुपुराणम् -- प्रभा । अप्येक मिति । यद्यपरो ब्राह्मणो भोक्ता न लभ्यते, यदि वा अनेक ब्राह्मणप्तिपर्थ्याप्तं भोज्यं द्रव्यं न विद्यते, तदा पितृयज्ञस्य योऽर्थः पितृणां हृप्तिः, तत्सिइये एकमपि ब्राह्मणं भोजयेत् । एकस्मिन्रपि ब्राह्मणे नित्यवाई कुयादित्यर्थः । तच नित्ययाचं देवपक्षरहितं कर्त्तव्यम् । पितृयज्ञार्थसिद्धये इत्यनेनैतदुक्तं भवति, तर्पणपित्र बलिभ्यामेव पितृयज्ञं क्वतं न सन्चेत । किन्तु सति सम्भवे श्राइमप्यवश्यं कुर्वीतेति । ताभ्यां पितृयज्ञनिष्पत्तिस्तु कस्याञ्चिदेवावस्थायां भवति ॥ ६ ॥ अभ्युहृत्येति । भोक्कुरलाभाहोज्यस्यापर्थ्यासत्वादा यद्येका