पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । परिशिष्टप्रकाशः | पूर्व्व सन्ध्यां जपंस्तिष्ठेत् सावित्रोमार्कदर्शनात् । पश्चिमां तु समासोनः सम्यक्षविभावनात्" ॥ सज्योतिज्योतिषां दर्शनादित्यादिनरसिंहपुराणमनुगौतमादिभि- र्यदुक्तं, तन्त्रिरम्निविषयं द्रष्टव्यमिति ॥ ११ ॥ द्वितीयः खण्डः | [ २ प्र. २ख. ] १७३ प्रभा । प्रातः स्नान विस्तारनिषेधात् संचेपेण स्नानं कर्त्तव्यमित्युक्तं भवति । संक्षेपमान विधिव "सानमन्तर्जलञ्चैव तीर्थस्य परिकल्पनम् । जलाभिमन्त्रणञ्चैव मार्जनाचमने तथा ॥ अघमर्षणक्रेन चिरावृत्तेन नित्यशः । खानाचरण मित्येतत् समुद्दिष्टं महात्मभिः” ॥ इति स्मृत्यन्तरादुपलब्धव्यः । होमलोपभयेन प्रात: स्नान विस्तारस्य निषेधात् यथाऽहनि तथा प्रातरित्यतिदेशोऽर्था विरग्निविषय- इत्युक्तं भवति । एवं तुल्यन्यायात् तिष्ठेदोदयनात् पूर्व्वामित्या सुप देगोऽपि निरग्निविषय: प्रत्येतव्यः ॥ ११ ॥ इति द्वितीयखण्ड: ।