पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २ प्र. २ख. ] कम प्रदीपः | तस्मात् सदैव कर्त्तव्यमकुर्वन् महतैनसा | युज्यते ब्राह्मणः कुर्वन् विश्वमेतद्विभर्त्ति हि ॥१०॥ अल्पत्वाडोमकालस्य बहुत्वात् स्नानकमणः । प्रातर्न्न तनुयात् स्नानं होमलोपो हि गर्हितः ॥११॥ द्वितीयः खण्डः । परिशिष्ट प्रकाशः । यस्मादुदकमिच्छन्ति तस्माद्विघातेच्छाजनितप्रत्यवायभिया सर्वदा नियमेन तर्पणं काव्यम् । एतदेव व्यक्तमाह | ब्राह्मणो कुर्वन् महता पापेन लिप्यते यस्मात् कुर्वन्नेतद्विश्वं पुष्णाति, अतोऽकरणे प्रत्यवायः ॥ १० ॥ यथाऽहनि तथा प्रातरित्यनेन मध्याहनानवद्विस्तरण प्रातः- खानं यदुक्त तन्निरग्नेरेव साग्निस्तु प्रातःस्रानं न विस्तारयेत् । किन्तु संक्षेपेण कुयात् । संचेपथ योगियाज्ञवल्कोनोक्तः । तीर्थ- परिकल्पनजलाभिमन्त्रणाचमनमार्जनान्तर्ज लजपत्रानान्यघमर्षण- सूक्तेन त्रिरावृत्त॑नेत्येवं रूपः । तथाच, प्रभा । यस्मादेवं, तस्मादिति । तस्माद्ब्राह्मणेन सदैव तर्पणं कर्त्त- व्यम् । तर्पणमकुर्व्वन् ब्राह्मणो महता पापेन युज्यते । कुन् पुनरतत् विश्वं विभर्तीति फलवादः ॥ १० ॥ अल्पत्वादिति । मातम कालस्याल्पत्वात् नानकम्मे एश्च