पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० कप्रदीपः | बालोजनित्र जननी च बालं योषित्पुमांसं पुरुषश्च योषाम् ॥ ८ ॥ तथा सर्वाणि भूतानि स्थावराणि चराणि च । विप्रादुदकमिच्छन्ति सर्वेऽभ्युदयकाङ्क्षिणः ॥ ८ ॥ [ २प्र. २ख. ] परिशिष्टमकाम: | अथ श्लोका इत्यनेनाव स्मृतिरितिवत् स्मृतिविशेषाभिधानम् । सर्वे तर्पणौयास्तर्पणकर्त्तुरभ्युदयमिच्छन्ति । शेषं सुञ्यतम् ॥ ८॥ ८ ॥ प्रभा । छायामिति । जनित्रीमिति छान्दसोऽयं प्रयोगः | जनयित्री- मित्यर्थः । निगदव्याख्यातमन्यत् ॥ ८ ॥ 1

तथेति । यथाऽयं दृष्टान्त तथा स्थावराणि चराणि च सर्वाणि भूतानि विप्रादुकमिच्छन्ति । भूतशब्द: प्राणिवचनः । हि यस्मात् स विप्रः सर्वेषामभ्युदयस्य कर्त्ता सर्वेऽभ्युदय- काङ्गिण इति पाठे सर्वे विप्रस्थाभ्युदयमिच्छन्ति इति व्याख्ये यम् । व्यत्ययात् पुंस्त्वम्। सर्वे शुदककाङ्क्षिण इति पाठे यस्मात् सर्वे उदककाशिणस्तस्मात् विप्रादुदकमिच्छन्ति इति गतेन संबन्धः । अवापि पुंसा निर्देशः पूर्व्ववर्णनीयः ॥ ८ ॥ सबभ्युदयलजि सः कति पाठान्तरम् ।