पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 [ २प्र. २ख ] कप ज्येष्ठ भ्रातृश्वशुरपितृव्यमातुलांश्च मातामहपितृ- वंशौ च ॥ ६ ॥ ये चान्ये मत्त उदकमर्हन्ति तांस्तर्पयामीत्ययम- वसानाञ्ञ्जलिः ॥ ७ ॥ अत्र श्लोकाः । छायां यथेच्छेच्छरदातपार्तः पयः पिपासुः क्षुधितोत्तुमन्नम् । अत्रापि तर्पयेदिति शेषः ॥ ६ ॥ अन्याञ्जलिरित्यर्थः । अत्रैकवचनादेक एवाञ्जलिः ॥ ७ ॥ इति । प्रभा । ज्येष्ठेति । ज्येष्ठ भ्रात्रादौच सर्पयेत् । ये चान्ये इत्ययमव- सानाञ्जलिरन्याञ्जलिः । तदिदं तर्पं प्रधानं पिटयज्ञरूपम् । स्वानसूत्रे यत्तर्पणमुक्त, तत् स्नानाङ्गम् । तत्तु ब्रह्मयज्ञात् पूं- मेतत्तु जपयज्ञादनन्तरमिति न विरोधः परतश्चैतत् प्रवेदयि- परिशिष्टप्रकाशः । व्यामः ॥ ६ ॥ ७ ॥ तर्पणस्यावश्यकत्व प्रज्ञापणार्थ श्लोकानुदाहरति अत्र श्लोका- २२