पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः | [ २ प्र. २ख ] अथ प्राचीनावोतो । यमं यमपुरुषं कव्यवालं नलं सोमं यममर्यमणं तथा अग्निष्वात्तान् सोम- पान्न वर्हिषदः सकृत् सकृत् ॥ ४ ॥ अथ खान् पितॄन् मातामहादौनिति प्रतिपुरुष- मभ्यसेत् ॥ ५ ॥ १६८ परिशिष्टप्रकाशः । अवापि तर्पयेदिति शेषः ॥ ४ ॥ पितॄन् मातामहादीन् तोनित्युक्ततर्पणवाक्येन तर्पयेत् । प्रतिपुरुषञ्च तर्पणस्य विरभ्यासः कर्त्तव्यः ॥ ५ ॥ प्रभा । सिंहावलोकितन्यायेनानुषचनीयम् । तेनैतान् सकृत् सक्कत् तर्पयेत् ॥ ३ ॥ अथ प्राचीनावीतीति । अनन्तरं प्राचीनावीती भूत्वा यमा- दोन् सकत् सक्कत् तर्पयेत् ॥ ४ ॥ अथ स्वानिति । अथानन्तं प्राचीनावीत्येव खान् आत्मी घान् पितृपितामहप्रपितामहान् मातामहप्रमातामहबुद्ध- प्रमातामहांय तर्पयेत् । अव च प्रतिपुरुषमभ्यसेत् तर्पणम् । चीनिति सन्निहितलेन बुह्मारोहात् प्रतिपुरुषं वारवयमभ्यासः कर्त्तव्य: ॥ ५ ॥ कव्यबाडनवं, इति पाठान्तरम् । बोलपीचान, इति पाठान्तरम् ।