पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २प्र. २ख ] कम्प्रदीप ब्रह्माणं विष्णुं रुद्रं प्रजापतिं वेदान् छन्दांसि देवान् ऋषीन् पुराणाचार्य्यान् संवत्सरं सावयवम् । देवीरप्सरसो देवानुगान् नागान् सागरान् पर्वतान् नगान् सरितो दिव्यान् मनुष्यानितरान् यक्षान् रक्षांसि सुपर्णान् पिशाचान् पृथिवीमोषध पशून् वनस्पतीन् भूतग्रामं चतुर्विधमित्युपवती ॥ ३ ॥ परिशिष्टप्रकाश: । इति तर्पणानन्तरमेव जपयज्ञ उक्तः । अतएव तर्पणमपि नैत- होभिलीयानाम् । मनुष्याणां तर्पणं कुशमध्येनाञ्जलिइयेन च । तथाग्निपुराणम् । “मागग्रेषु सुरांस्तृप्येत् मनुष्यांश्चैव मध्यतः । पितॄंश्च दक्षिणाग्रेषु एकहि विजल | जलीन्” । सयवाभिरद्भिवान् सतिलाभित्र पितृस्तर्पयेत् । नामान्ते तर्पयामि नामादौ च ॐमिति ब्रुवन् । तेन ॐब्रह्माणं तर्पयामिति तर्पणवाक्यप्रयोग उक्तो भवतीति ॥ २ ॥ तर्पणीय- तर्पणीयानाह- भूतग्रामं चतुर्विधमित्युपवीतीति, तर्पयेदिति शेषः ॥ ३ ॥ प्रभा । तर्पषीयानाह ब्रह्माणमित्यादिना । इत्युपवीतीति, एतानुप- बीती सन् तर्पये दिव्यर्थः । सतत् सक्कदिव्युत्तरवाक्यस्थमत्रापि