पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः प्रपाठकः । प्रथमः खण्डः । अत ऊहें प्रवक्ष्यामि सन्ध्योपासनिकं विधिम् | अनर्हः कर्मणां विप्रः सन्ध्याहौनो यतः स्मृतः ॥ १ ॥ परिशिष्टप्रकरणः । प्रातःस्रानानन्तरं प्रातःसन्ध्यामाह-- अतः प्रातः स्नानानन्तरं सन्ध्योपासनस्थानुष्ठानं काल्वेंशन वच्यामि । यस्मात्कन्ध्याहीनो ब्राह्मण: कन्मणां नित्यनैमित्तिकादीनामन- धिकारीति मुनिभिः स्मृतः ॥ १ ॥ प्रभा । इदानीं सभ्योपासनविधिं वक्तुमुपक्रमते अत जईमिति । यस्मात् सन्ध्योपासनरहितो ब्राह्मणः कम्खनधिकारी, तस्मात् प्रातः स्नानादनन्तरं सध्योपासनविधिं प्रकर्षेण वक्ष्यामि। उत्तर- वाक्यगतो यच्छब्दः सामथ्यात् पूर्व्ववाक्ये तब्दोपादानं नापेक्षते । अत्र चोपास्या देवता सन्थ्योचते । “अहरह: सध्या- सुवासौत" इति श्रुतेः। "सन्धौ सयामुपासौत" इति स्मृतेख ।