पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०

कम्प्रदीपः । [ १प्र. १०ख. ] अशुच्चशुचिना दत्तमाममृच्छकलादिना । अनिर्गतदशाहास्तु प्रेतारचा सि भुञ्जते ॥ १३ ॥ स्वर्धुन्यम्भः समानि स्युः सर्व्वाण्यम्भारसि भूतले । कूपस्थान्यपि सोमार्कग्रहणे नात्र संशयः ॥ १४ ॥ दशमखण्डः । परिशिष्टप्रकाशः | प्रेतस्त्राने रजोदोषाभावे हेतुमविगदमाह - अशुचिना मृतकाशौचवताऽपक्कमृन्मयकपालकादिना दत्तं यावद्दशाहसमाप्तिर्व भवति तर्पणपर्यन्ते नदोरजी न जलं दाढपात्रयोरशुचित्वादशच्चेव तावप्रेताभुते । तस्माताने दोषोय | रक्षांसोति प्रेतप्रसङ्गादुक्तम् । एतेनाममृच्छक लेनापि पिण्डादी जलदाने न दोष इत्युक्तम् ॥ १३ ॥ यस्मात्सर्व्वास्येव भूमिष्ठानि जलानि न पुनरुद्धृतानि सोमार्क. प्रभा । प्रेतस्त्राने रजोदोषाभावे हेतुषविगदमाह अशुच्चशुचिना इति । अशुचिना मृतकाशीचवता अपकमत्कपालादिना दत्तं, अतएव अशुचि जलं अनिर्मतदशाहा: प्रेता भुजते । रक्षांसोति दृष्टान्तार्थम् । यतो मरणावधिदशाहपर्यन्तं प्रेता अशुचि जलमेव भुजते अतः प्रेतस्त्राने तर्पणपर्यन्ते रजोदोषो नास्ती- त्यर्थः ॥ १३ ॥ चन्द्रसूर्य्यग्रहणे रजोदोषाभावे हेतुवबिगदमाह स्वर्धुन्यम्भ:-