पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ १प्र. १०ख. ] वेदाश्छन्दासि सर्वाणि ब्रह्माद्याश्च दिवौकसः । जलार्थिनोऽथ पितरो मरोच्याद्यास्तथर्षयः ॥ ८ ॥ उपाकर्म्मणि चोत्सर्गे स्नानार्थं ब्रह्मवादिनः । यियासूननुगच्छन्ति संहृष्टाह्यशरीरिणः ॥ ८ ॥ समागमस्तु यत्रैषां तवान्ये* बहवोमलाः । नून सर्वे क्षयं यान्ति किमुतैकं नदीरजः ॥ १० ॥ परिशिष्ट प्रकाशः | १४८ हेतुम निगदमाह- उपाकणि चोत्सर्गे च नानार्थं गच्छतोवेदाध्येतॄन् ऋषि- देवाद्या उक्ता जलार्थिनः संहृष्टा अदृश्या प्रमुगच्छन्ति । + तथाचैतेषां यत्र नदीजले समवायस्तव गुरुतराएव ब्रह्महत्या- दयो बहवोदोषाः कान नाशं यान्ति किसुतेक लघु च नदीरज इति ॥ ८ ॥ ८॥ १० ॥ प्रभा । उपाकर्मण्युसर्गे च रजोदोषाभावे हेतुवन्निगदमाह वेदा- इति विभिः । ऋग्वेदादयोवेदाः गायत्रयादीनि सर्वाणि एक- विंशतिन्छन्दांसि ब्रह्मादयोदेवाः पितरः मरोच्चादय ऋषयव जलार्थिनः सन्तः सम्यक् हर्षयुक्ता अदृश्या भूत्वा उपाकर्मणि उसमें खानायें गन्तुमिच्छन् वेदाध्येतॄन् अनुगच्छन्ति । यत्र तत्लेव इति पाठान्तरम् ।