पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १ख. ] कम प्रदीपः । १२३ माह | विशिख इत्यादि । अबढशिखोऽनुपवीतो च यत् कम करोति, तत् क्वतं न भवति । विगुणतया सम्यक् फलाजन- कत्वात् न तत् क्कत मिति निन्दावादः । पूवा पुरुषार्थतयोक्तयोः शिखाबन्धोपवीतधारणयोरुत्तरार्द्ध व्यतिरेके निन्दार्थवादमुखेन कम्मर्थतो तेर्विशिख इत्यस्य विशिखाबन्धन इत्यर्थ: कल्पाते । अन्यथा पूचीपरसामञ्जस्यं न स्यात् । बद्दशि खेनेत्यत्र बढाया: शिखाया उपस्थितत्वात् बडा शिखैव वा विशिख इति शिखा शब्देन परामज्यते । एतेन विशिख इत्यनेनासत्यामपि शिखायाँ शिखाबन्धाभावे कम्मैवैगुण्यं न तु सत्यामेवेति परिशिष्टमका- शोक्तमसङ्गतम् । तथात्वे कमाङ्गतया शिखाबन्धनवत् शिखाऽपि विधातव्येति वाक्यभेदचापद्येत । तदव पुरुषार्थयोरेव सतोः शिखाबन्धनोपवीतधारणयोः संयोगपृथक्त्वन्यायेन कात्विं न तु कर्मार्थमन्यत् यज्ञोपवीतं धार्थमित्युक्तम् । आरतकानान्तु यत्रो पवीतइयं धार्थमित्याह वशिष्ठः । “स्नातकानां हि नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते हे यष्टि: सोदकश्च कमण्डलु: " ॥ इति । पुरुषार्थस्यैव यज्ञोपवीतधारणस्य कर्मार्थतया विधानात् तत्राप्येषेष गतिः । स्मरन्ति च । "यज्ञोपवीत डे धा श्रौतस्मातेंषु कर्मसु । तृतीयञ्चोत्तरीयार्थं वस्त्राभावे तदिष्यते” | इति ॥ ४ ॥