पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदोपः | १२ [ १प्र. १ख. ] पुरुषार्थवे हि दैवात्कमकालेऽधारणेऽपि का विगुणमेव पुरुषस्तु प्रत्यवायी स्यात् । कर्माङ्गत्वे तु नैवम् । तदा च विगुणऋतु- समाधाने यप्रायश्चित्तं तत्कर्त्तव्यमिति कमाङ्गत्वोपदेशप्रयोजनम् । एतेन दधिखादिरादिवत् ऋतुपुरुषार्थतयोभयार्थतया झामकता उपवीतस्येत्युक्तम् । अतएव - “पिवतो मेहतञ्चापि भुतोऽनुपवीतिनः ॥ प्राणायामं विधाबडं नवकं त्रियुतं * क्रमात्" ॥ इत्यन्यत्रापि व्यक्तमुक्तं धारणम् । अतएव धनार्जन नियमस्य पुरुषार्थत्वे तदतिक्रमेण कृप्याव्यर्जितधनेन ऋतुनिष्पत्तिरविगुणैव पुरुषस्तु नियमातिक्रमात् प्रायश्चित्तीयते। विशिख इत्यनेन च असत्यामपि शिखायां शिखाबन्धाभावे कम्मैवैगुण्यं नतु सत्या- मेवेत्युक्तम् ॥ ४ ॥ प्रभा । यज्ञोपवीतस्य कम्मङ्गत्वं “यज्ञोपवीतिनाचान्तोदकेन कृत्यम्” इति गोमिलस्त्रेणोक्तम् । एवञ्च कर्मकालादन्यत्र तस्य धारणं न प्राप्नोति, तत्वाह । सदोपवीतिनेति । सर्व्वदा उपवीतिना सर्व्वदा बदशिखेन च पुरुषेण भवितव्यम्। अनेन यज्ञोपवीतधारणस्य शिखाबन्धनस्य च पुरुषार्थतोला । ततस विपर्यये प्रत्यवायः स्वात् । तत् किं पुरुषार्थयोः शिखाबन्धनोपवीतधारणयोरवर्ल्ड- नोयतया कश्मैकालेऽप्यनुवृत्तिरिति नैतयोः कन्मार्यतेत्याशङ्काया

  • नक्तं लिकयुतं इति ग पुस्तके पाठः ।