पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ कम प्रदीपः । [ १प्र. १ख. ] वि: प्राश्यापो हिरुन्मृज्य मुख मेतानुपस्पृशेत् । आस्यनासाचिकणींश्च नाभिवचः शिरोऽ सकान् ॥५॥ परिशिष्टप्रकाशः | आचान्तोदकेन कृत्यमिति गोभिलोक्तमाचमनमव्यक्तं व्यनक्ति । वारवयमपः प्रकर्षेण भवेत् । भक्षणप्रकर्षश्च कर्मकरण कर्त्तृ- प्रकर्षात् । तत्र कस्मैकर्षोऽनुत्वाफेनत्वावुहुदत्वहृदयगामित्वादि- रूपः । कर्त्तृप्रकर्षच तपाणिपादशौचलासीनत्वप्राङ्मुखत्वादि- रूपः । करणप्रकर्षथात्र ब्राह्मतीर्थत्वादिः । एवमपो भवयित्वा मुखं वारद्वय मूर्खं लोमस्थाने मार्जयेत् । न त्वलोमके। पुनराचमने- ऽनवस्थाप्रसङ्गात् । तथाच परिशिष्टम् । “आचान्तः पुनराचामैत् । वासच परिधायोष्ठौ संस्पृश्य यवालोमको” । मार्जनं चाङ्गुष्ठ- मूलेन, लिखिष्यमाणदचवचनात् । एतेन “उदगम्नेरुत्सृष्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेत् हिः परिमजीत पादावभ्युच्य शिरोऽभ्युचयेत्” इति गौभिलेनोक्तम् वारद्वयमार्जनं मुखस्य वारत्रयभक्षणमपां स्फुटीकृतम् । तम् । अव च उदगग्रेरुत्सृष्येति कर्माङ्गाचमनमेव वारत्रयमित्यु- ततब "विखतुर्वा भप पाचामेत्" - इति गोतमोकं वारचतुष्टयमाचमनमदृष्टार्थकम् व्यवस्थितमिति केचि तबिरस्तम्। भाचान्तोदकेन कृत्यमिति कर्माङ्गस्यैवाचमनस्य उदगम्मेरामप्य इत्यादिना विषेचनात् । ततय त्रिः प्राशिता यदि हृदयगान भवन्ति तदा चतुर्व्वेति बहुभिक्ता व्यवस्था | भाव-