पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । परिशिष्ट प्रकाशः । "आम्रपैलाशविल्वानामपामार्गशिरीषयोः । वाग्यतः प्रातरुत्थाय भचयेद् दन्तधावनम् ॥ खदिरश्च कदम्बच करवीरकरञ्जयोः । सर्वे कण्ट किनः पुण्या: चोरिणय विशेषतः”* ॥ [ १प्र. १० ख. ] पैलाश आयातकः । स्थूलता चास्य विष्णूक्का । तथाहि, “कनोन्यग्रसमस्यौल्यं सकूचं हादशाङ्गुलम् | प्रातरुत्थाय यतवाक् भक्षयेद् दन्तधावनम्” || सकूर्चमग्रस्थाने दलितम् । द्वादशाङ्गुलविधिश्च गोभिलोयव्यति- रिक्तानाम् । तेषामनेनैवाष्टाङ्गुलविधानात् ॥ २ ॥ वाग्यतः प्रातरुत्याय भचयेद्दन्तधावनम् ॥ खदिरच कदम्बय करवीरकरञ्जयोः । प्रभा । शोधन पूर्व्व कमित्याह नारदायुक्तति । नारदायुक्त वृक्षप्रभवमपा- टितं त्वचा सहितं अष्टाङ्गुलं दन्तकाष्ठं स्यात् । तस्य काष्ठस्य अग्रप्रदेशेन दन्तान् प्रकर्षेण शोधयेत् । नारदः - “आम्रपैलाशविल्वानामपामार्गशिरीषयोः । सर्व्वे कण्टकिनः पुण्या: क्षौरिणश्च यशखिनः" ॥ पैलाश आत्रातकः । आदिपदात्, - -

१४३ - यशसिनः इति ख पुस्तके पाठः |