पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ कमप्रदीपः । [ १प्र. १० ख. ] उत्थाय नेवे प्रचालय शुचिर्भूत्वा समाहितः । परिजष्यः च मन्त्रेण भक्षयेद् दन्तधावनम् ॥ ३ ॥ परिशिष्टप्रकाशः । यथा दन्तकाष्ठं भवयेत्तदाह- भय्याया उत्थायाचिणो प्रचास्याचमनेन शुचिर्भूत्वा एकचित्तो- मन्त्रेणाभिमला दन्तशुदायें काष्ठं भक्षयेत् । भक्षयेदिसि पूर्वी- त्तरकालयोर्भचणघमाचमनातिदेशात् गौरमम्निहोत्र भन्दवत् ॥ ३ ॥ इति । प्रभा । “तिशं कषायं कटुकं सुगन्धि कण्टकान्वितम् । चिरोणां वृचगुल्मानां मजयेहन्तधावनम्” ॥ "खदिर कदम्बय करप्रय तथा वटः । तिग्लिड़ी वेणपृष्ठञ्च पाम्वनिम्बी तथैवच | अपामार्गश्च विश्वञ्च अर्कञ्चोडुम्बरस्तथा । एते प्रशस्ता: कविता दन्तधावनकम्मसु” | इति चैवमादिस्मृन्तरोतस्यापि परिग्रहः ॥ २ ॥ उत्यायेति । शव्याया उत्याय चतुईयं प्रचात्य भाचमनेन शचि र्भूला वक्ष्यमाणेन मन्येच दन्तधावनं भक्षयेत् । अव दन्तकाष्ठस्य वसुतो न भक्षणं किन्तु तेन दन्तशोधनमेव । तेन कुछपायिना- मयनेऽग्निहोत्रशब्दवदव भक्षिप्रयोगो गौण: तहमातिदेमार्थः । तेन भोजनवदवापि पुरस्तात् परस्ताव द्विराचमनं कर्त्तव्यम् ॥ ३॥