पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । [ १प्र. १०ख. ] नारदायुक्तबाय मटाङ्गुलमपाटितम् । सत्वचं दन्तकाष्ठं स्यात्त ग्रेण प्रधावयेत् ॥ २ ॥ परिशिष्टप्रकाशः । प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् । • सर्वमर्हति शुद्धामा प्रातःस्रायी जपादिकम्" ॥ दृष्टं मलापकर्षणमदृष्टं शुचित्वम् ॥ १ ॥ दन्तप्रचालनं दन्तकाष्ठेन दलशोधनपूर्व्वक मित्याह नारदायुक्तटचभवं यद्दन्तकाष्ठं तस्याग्रेण दन्तान् शोधयेत् । शेषं सुगमम् । तथाच नारदशिक्षा | प्रभा । दन्तान् प्रचात्य यथा दिवसे तथा प्रातःकाले नद्यादौ नित्यं वायात् । गृहे चेत् तत् खानं क्रियते तदा तत् स्नानं मन्त्रवत्र भवति श्रमवकमित्यर्थः । प्रातरित्यरुणोदयकालपरम् । प्रातःस्नाय्यरुणकिरणग्रस्तां प्राचीमवलोक्य नायादिति विष्णूतेः । "चतस्रो घटिकाः प्रातररुणोदय उच्चते । यतीनां नानकालोऽयं गङ्गाम्भः सदृशः स्मृतः” । इति स्मृत्तेव । यथाऽहनि तथा प्रातरित्यनेन प्रातःस्त्रानेऽप्यह:- खानधर्मा: प्रदिश्यन्ते । नयादाविति प्रादिपदेन देवखात- प्रस्रवणादीनां ग्रहणम् ॥ १ ॥ दन्तान् प्रचास्येत्युक्तम् । तच्च प्रचालनं दन्तकाष्ठेन दन्तानां

  • वार्ड, इतिक पुस्तके पाठः |

.