पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः ॥ यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः । दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत् ॥ १ ॥ परिशिष्टमकामः । परिभाषया गोभिलोक्तप्रातर्होमादिकं सष्टीकृत्यानुक्तं प्रातः- सानमाह - भरोगोऽहनि स्राने या परिपाटी तयैव प्रातः प्रत्यहं नदी देवखातप्रस्रवणादिषु खायाहन्तान् जलेन प्रचात्य | यदि तु गृहे स्वाति तदा खानाङ्गमन्त्रशून्यमा शवनमात्रं शरीरशहार्थं कुर्यात् । तथाच दचः, - "अत्यन्तमलिन: कायोनवच्छिद्रसमन्वितः । स्रवत्येव दिवाराची प्रातःस्त्रानं विशोधनम् ॥ कृयन्ति हि सुषुप्तस्य इन्द्रियाणि सवन्ति च । अङ्गानि समतां यान्ति उत्तमांन्यधमानि च * ॥ प्रभा । खान मध्याहस्रानमेवोशं न तु प्रातःखानं, तदिदानी- मभिधत्ते यथाऽहनौति । यस्य मानेन रोगहडिर्भवति सोऽत्वा- तरपदेनोचते । स न भवतीत्यनातुरः । सोऽयमनातुरो- ● उतनाम्यधमैः सह ति पाठः । ,