पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः | प्रभा । दजायत, तस्मात् मुखेनाम्लिं धमन्ति। तथाच ताण्डेो ब्राह्मणे । सोऽकामयत यज्ञ सृजेयेति स मुखतएव त्रिष्टतमसृजत तं गायत्रोछन्दोऽन्वसृज्यताग्निर्देवता ब्राह्मणो मनुष्यो वसन्तऋतु- स्तस्मात् वितृत् स्तोमानां मुखं गायत्री छन्द सामग्नि देवतानां ब्राह्मणीमनुष्याणां वसन्तऋतुनां तस्मात् ब्राह्मणोमुखेन वोय्खें करोति मुखतो हि सृष्ट इति । मुखाग्निच वायुच इति च पौरुषे सूतों | मुखात् जातस्याम्मेर्मुखेन धमनं युक्तमित्यभिप्रायः । यत्तु, मुखात् मुखपाव्यमन्त्रात् एष संस्कृतोऽग्निरजायत इति तत्त्वविख्यातं तदुक्त्यनवलोकनेन । ‡ [ १. टेख. ] यच नाम्निं मुखेनोषधमेत् इति सुखेनाम्निधमनस्य निषेध: ते, तन्तु लौकिका निधमनविषये योजयन्ति । न त्वाधान- संस्कृतान्निधमनविषये स निषेधः प्रवर्त्तते । लौकिकयाग्नि- राधान संस्कृतादन्य इति वाचस्पतिमित्रप्रभृतयः । युक्तचैतत् । भाधान संस्कृताम्न्युपमे एतदभिधानेन तथा प्रतीतेः । "अम्निस्तु नामधेयादौ होमे सर्व्वत लौकिक: " । इति नामावेयादी होमाधिकरणस्याप्यम्नेलौकिकशब्देन परा- मर्भाच ॥ १५ ॥ इति नवमखण्डः |